B 329-21 Jyotiṣaviṣayaka
Manuscript culture infobox
Filmed in: B 329/21
Title: Jyotiṣaviṣayaka
Dimensions: 32.5 x 8.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/211
Remarks:
Reel No. B 329/21
Inventory No. 25260
Title [Jyotiṣagrantha]
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Reference SSP, p. 122b, no. 4532 (yātrāviṣayakapatra)
Manuscript Details
Script Newari
Material paper
State incomplete
Size 34.0 x 9.4 cm
Binding Hole
Folios 1
Lines per Folio 7
Foliation none
Place of Deposit NAK
Accession No. 1/211
Manuscript Features
MS contains scattered one folio related to the Yātrāvicāra of the Jyotiṣa.
Text is in exposures 3 and 2.
Excerpts
Beginning
-lāṃ gacchet | guhyā kulatthaparamānnaṃ mūlakaṃ payodadhi ca | śatruṃ mathitaṃ nṛpatimaitrādibhiḥ parataś caiva śakunyādyaṃ piśitaṃ vā vātaṃ mudgamiśram atha bhaktaṃ | vyastaṃ, payoguḍaṃ, śākaṃ, vāsavapūrvais tathokta vahati kṛśaraṃ, tilataṇḍulamiśraudanaṃ, raktaṃ mūgaraktāntaittiraṃ piśitaṃ | rājayogagamane phalam āha || || (exp. 3:1–3)
End
tathā yogayātrāyāṃ || ||
udaye gurusaumyabhārggavaiḥ
sahaje kārkkīkujaiś ca gacchataḥ |
na bhavanty avayobalaiḥ sthirāḥ
kitavānām iva vittasaṃcayā,(!)
yeṣāṃ gamanena navapañcamakaṇṭakasthāḥ
saumyās tṛtīyaripulābhagatāś ca pāpāḥ | (exp. 2:6–7)
Microfilm Details
Reel No. B 329/21
Date of Filming 26-07-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 31-07-2008