B 329-21 Jyotiṣaviṣayaka

Manuscript culture infobox

Filmed in: B 329/21
Title: Jyotiṣaviṣayaka
Dimensions: 32.5 x 8.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/211
Remarks:

Reel No. B 329/21

Inventory No. 25260

Title [Jyotiṣagrantha]

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Reference SSP, p. 122b, no. 4532 (yātrāviṣayakapatra)

Manuscript Details

Script Newari

Material paper

State incomplete

Size 34.0 x 9.4 cm

Binding Hole

Folios 1

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 1/211

Manuscript Features

MS contains scattered one folio related to the Yātrāvicāra of the Jyotiṣa.
Text is in exposures 3 and 2.

Excerpts

Beginning

-lāṃ gacchet | guhyā kulatthaparamānnaṃ mūlakaṃ payodadhi ca | śatruṃ mathitaṃ nṛpatimaitrādibhiḥ parataś caiva śakunyādyaṃ piśitaṃ vā vātaṃ mudgamiśram atha bhaktaṃ | vyastaṃ, payoguḍaṃ, śākaṃ, vāsavapūrvais tathokta vahati kṛśaraṃ, tilataṇḍulamiśraudanaṃ, raktaṃ mūgaraktāntaittiraṃ piśitaṃ | rājayogagamane phalam āha ||    || (exp. 3:1–3)

End

tathā yogayātrāyāṃ ||    ||

udaye gurusaumyabhārggavaiḥ
sahaje kārkkīkujaiś ca gacchataḥ |
na bhavanty avayobalaiḥ sthirāḥ
kitavānām iva vittasaṃcayā,(!)

yeṣāṃ gamanena navapañcamakaṇṭakasthāḥ

saumyās tṛtīyaripulābhagatāś ca pāpāḥ | (exp. 2:6–7)

Microfilm Details

Reel No. B 329/21

Date of Filming 26-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 31-07-2008